संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ीसंस्कृत भारती

कण्वाश्रमे दशदिवसीयसंस्कृतशिविरसम्पूर्ति:सञ्जात:।

संस्कृते संस्कारयुक्तं विज्ञानं वर्तते- "रमाकान्तकुकरेती" । • अस्माकं पर्वतभाषायां संस्कृतस्य अनेकाः शब्दाः सन्ति-"श्रीसुभाषनौटियाल:"

कोटद्वारं । श्रीपरमपूज्यस्वामीचिदानन्दमुने: परमाध्यक्षत्वे परमार्थनिकेतन-ऋषिकेशस्य सान्निध्ये परमार्थवैदिकगुरुकुल- कण्वाश्रम-कण्वनगरीकोटद्वारे दसदिवसीयसंस्कृतभारत्या: सञ्चालितशिविरस्य समापनसमारोहे रा.इ. कॉ. कण्वघाटीत: प्रधानाचार्य: श्री रमाकान्तकुकरेती, दैनिकप्रभातसमाचारस्य सम्पादक: कमलबिष्ट: टूरिस्टसंदेशमासिकपत्रिकासम्पादक: श्री सुभाषनौटियाल: दीपप्रज्ज्वालनेन कार्यक्रमस्यारम्भं कृतवन्त:। दीपप्रज्ज्वालनसमये गुरुकुलस्य-ऋषिकुमारैः मन्त्राः संस्कृतवैदिकमंगलन सरस्वतीवन्दनं च कृतम् ।

अतिथीनां हृदयफलकेन, मृदापीचन्दनसंस्कृतदेशगीतेन च स्वागतं सञ्जातं। संस्कृतभारतीसंस्थायाः पौडीजिल्लासंयोजकः पंकजध्यानी संस्कृतभारतीसंस्थाविषये प्रास्ताविकं प्रस्तुतवान् ।

डीएवीपब्लिकस्कूलस्य हिन्दीशिक्षकः आशीषनैथनी छात्राणां कृते आधुनिकीकरणे संस्कृतभाषायाः महत्त्वस्य विषये अवदत् यत्र संस्कृतं हिन्दीभाषायाः अग्रजः अस्ति, उर्दूभाषा तु संस्कृतभाषायाः मातुलः अस्तीति। छात्राः अङ्कुशः, अंकितमिश्रः, अनिलसारस्वतः च स्वशिबिरस्य अनुभवान् लघुसंस्कृतवाक्ये सरलसुरम्यगीतं च संस्कृतभाषायां प्रस्तुतवन्तः। प्राचार्यः रमाकान्तकुकरेती छात्राणां पञ्चलक्षणं तथा एकलव्यस्य गुरुभक्तिः दृढविश्वासस्य च कथां कथयित्वा छात्रान् आस्थापूर्वकं स्वलक्ष्यं प्रति कार्यं कर्तुं प्रेरितवान्। स: उक्तवान् यत् संस्कृतभाषाया: बहुपूर्वत: स्वलिपि: वर्तते। संस्कृते किन्नास्ति इति। संस्कृते संस्कारयुक्तं विज्ञानं वर्तते।

सुभाषनौटियालमहोदयः छात्रान् अवदत् यत् संस्कृतं सर्वेषां भाषानां जननी अस्ति तथा च अस्माकं पर्वतभाषायां संस्कृतस्य अनेकाः शब्दाः सन्ति।संस्कृतभाषायां प्रचारार्थं छात्रान् सम्बोधयन् सः अवदत् यत् अद्य संस्कृतभाषायाः विषयः अतीव विस्तृतम् अस्ति . स: छात्राणां कृते संस्कृतभाषायाः गुरुकुलक्रियाणां च विषये ज्ञातवान्।

शिबिरे विद्यालयस्य मुख्याध्यापकः मनमोहननौटियालः ऋषिकुमारेभ्यः शपथं दत्तवान् यत् संस्कृतेन गुरुकुलवातावरणं निर्मीय भारतस्य प्राचीनगुरुकुलव्यवस्थाया: शिक्षां प्राप्नुयु: । इतः परं विद्यालयस्य प्राङ्गणे संस्कृतभाषायां वार्तालापं करिष्यामः इति अपि छात्राः निश्चयं कृतवन्तः । छात्राः शिवाङ्गः भार्गवः च दूरसम्मेलनद्वारा सिद्धबलीमन्दिरस्य, काणवाश्रमस्य च विषये अवदन्। छात्राः अभिमन्युः, रोहितः, जयदेवः, अंशुलसारस्वतः इत्यादयः “चटक चटक रे चटक” इति संस्कृतगीते नृत्यं कृतवन्तः । आचार्यः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः विज्ञानं संस्कृतविषयं, तस्य आवश्यकतां वैज्ञानिकतां च कथयति स्म, अस्माभिः दुःखं भवितुमर्हति, परन्तु पश्चात् अस्माकं जीवनं सरलं सुलभं च भवति, येन वयं स्वलक्ष्यं प्राप्तुं शक्नुमः। आचार्य: अरविन्द भट्टः पाणिनि-ऋषिणा संस्कृतव्याकरणस्य विशिष्टतायाः विषये कथितवान् । आधुनिकविषयशिक्षकः सुदीपदेवलियालः छात्रान् संस्कृतभाषायाः विषये आधुनिकभाषायाः विषये, सामाजिकविषयेषु संस्कृतभाषायाः शब्दान् च अवदत्। कार्यक्रमे योगीराज:, अर्णव: वंश:, आर्य:, अभिमन्यु: आदय: पंचषष्टिछात्रा: एवं च आश्रमस्य अन्यसदस्या: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button