संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

संस्कृतप्रवर्धनसमित्या संस्कृतशिक्षाविभागस्य समीक्षा कृता

देहरादून। देवभूमि-उत्तराखण्डे संस्कृतस्य विकासाय एतादृशी सशक्तनीतिः निर्मातव्या, येन सर्वेषां लाभः प्राप्यते, जनाः च सहजतया संस्कृतं पठितुं शक्नुवन्ति अर्थात् उत्तराखण्डविधानसभायाः संस्कृतप्रवर्धनसमितेः अध्यक्षः भरतचौधरी । गुरुवासरे विधानसभायां संस्कृतशिक्षायाः समितिसमागमनस्य/समीक्षासमागमनस्य अध्यक्षतां कुर्वन् चौधरी इत्यवदत् । सः अवदत् यत् संस्कृतं तदा एव जनसामान्यं प्राप्तुं शक्नोति यदा तस्य प्रयोगः सुलभः भवति।

समिते: अध्यक्षः भरतचौधरी विभागीयाधिकारिभ्यः निर्देशं दत्तवान् यत् संस्कृतविनियमस्य २०२३ अनुसारं सर्वाणि पदस्थानानि शीघ्रमेव नियुक्तानि भवेयुः। सहायकसंस्कृतविद्यालयानाम् प्रादेशिकीकरणस्य सम्भावना अन्वेष्टव्या। उत्तराखण्डस्य सर्वासु प्रतियोगितापरीक्षासु संस्कृतप्रश्नाः समाविष्टाः भवेयुः।
माध्यमिकशिक्षायां सहायकशिक्षकभाषायाः स्थाने संस्कृतस्य पृथक् पदं निर्माय सर्वेषु सरकारी-गैर-सरकारी-उच्चविद्यालयेषु तथा च अन्तर्-विद्यालयेषु सहायक-शिक्षक-संस्कृतस्य तथा च व्याख्याता-संस्कृतस्य पदस्य निर्माणं कर्तुं सदने सहायकनिदेशकः डॉ. चण्डीप्रसाद-घिल्डियालः उक्तवान् महाविद्यालयै: याचना प्रबलतया उत्थापिता, सः अवदत् यत् २०१० तः राज्यस्य द्वितीया राजभाषा संस्कृतं, अन्तरमहाविद्यालयेषु व्याख्याता संस्कृतस्य पदं न निर्मितम् इति दुखस्य विषयः । माध्यमिकशिक्षा अभियानम्, अस्य कृते सर्वकारीयस्तरस्य समितिं निर्मीय शीघ्रमेव सर्वकारीयः आदेशः निर्गतः भविष्यति इति उक्तम्।

सः अपि अवदत् यत् संस्कृतं सर्वकारीयस्तरस्य उन्नयनार्थं संस्कृतं विशेषशिक्षारूपेण गणनीयम्।संस्कृतविद्यालयेषु महाविद्यालयेषु च पदस्थानानि छात्रसङ्ख्यायाः आधारेण न सृजितव्यानि अपितु विषयाधारितानि भवितव्यानि यतोहि संस्कृतस्य आवश्यकता वर्तते।इति अन्येभ्यः विभागेभ्यः भिन्नम् अस्ति, अतः तदनुसारं नीतिः निर्मातव्या। सः इदमपि अवदत् यत् गत 1 वर्षे संस्कृतशिक्षामन्त्री डॉ. धनसिंह रावतस्य मार्गदर्शनेन संस्कृतछात्रेभ्यः बहूनां छात्रवृत्तिं निर्गन्तुं च २०१७ तः नियमनं विना चालितं विभागं प्रति नियमनं बृहत् उपलब्धयः प्रदत्ता: ।

सभायां उत्तराखण्डस्य संस्कृतशिक्षानिदेशकः एस.पी.खाली 2023-2024 वर्षस्य विभागस्य सर्वाणि कार्याणि, उपलब्धयः, योजनाः च इति अवगतं कारितवान्। विभागे संस्कृतस्य हिताय किं क्रियते इति कथितवान्।

सभापतिभरतचौधर्या: अध्यक्षताया: समितिसदस्य: विधायक: सविता कपूर:, दुर्गेश्वरलाल:, भूपेशरामटम्टा, किशोर: उपाध्याय: तथा उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपति: प्रो. दिनेशचन्द्रशास्त्री, शासनस्य उपसचिव: प्रदीपमोहन: नौटियाल:, संस्कृतशिक्षा-उत्तराखण्डस्य निदेशक: एस. पी. खाली, समिते: कार्याधिकारी नीरजकुमारगौड:, उपनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल:, विधानसभाया: अनुभाग-अधिकारी राजेंद्रराठौर:, उत्तराखण्डसंस्कृत-अकादम्या: शोधाधिकारी डॉ हरीशचन्द्रगुरुरानी आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button