संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृतशिक्षानिदेशालयस्य संस्कृतशिक्षापरिषदः च स्वकीयं निजभूमिभवनं नास्ति,चिन्ताजनकंदुर्भाग्यं -“डा.नवीनचन्द्रपन्त:”

डा.कुलदीपचन्द्रपन्तस्य अध्यक्षतायाम् अभवत् संस्कृतशिक्षकसंघस्य गोष्ठी।

• त्रिमासात् वेतनेन वञ्चिता: संस्कृतशिक्षका:

हरिद्वार। संस्कृतशिक्षायाः कृते राज्यस्तरस्य संस्कृतशिक्षकसङ्घेन संघर्षपूर्णाः प्रयत्नाः कृता:, यदा तु राज्यसर्वकारः संस्कृतस्य विकासाय किमपि कर्तुं समर्थः नास्ति, शिक्षकानां वेतनमपि मासत्रयं यावत् लम्बते। संस्कृतशिक्षकसङ्घः तेषां बहूनां आग्रहाणां विचारान् अपि प्रस्तुतवन्तः, तेषां आग्रहाणां पूर्तये आन्दोलनानि अपि आयोजितानि आसन् तथा च आन्दोलनस्य अन्तर्गतं बुद्धिशुद्ध्यर्थं यज्ञः अपि कृतः आसीत्, परन्तु संस्कृतस्य प्रति उदारहीनतायाः भावः पुनः पुनः दृश्यते स्म यत्र संस्कृतं उत्तराखण्डस्य द्वितीया राजभाषा अस्ति, तत्र राज्यसर्वकारेण एव तस्य सम्मानार्थं प्रयत्नाः करणीयाः आसन्, परन्तु तत्र कार्यं कुर्वतां संस्कृतशिक्षकाणां कृते समये सुविधां वेतनं च दातुं सर्वकारः असफलः अभवत्, संस्कृतशिक्षानिदेशालयस्य अपि स्वकीया भूमिः भवनं यत्र तत्र कदाचिदपि परिवर्तमान: भवति उत्तराखण्ड- संस्कृताकादमी- -भवने कदाचित् शिक्षानिदेशालये च। संस्कृतविद्यालय- -महाविद्यालयशिक्षकसङ्घः निर्णायकं विचारं अयच्छत् यत् संस्कृतशिक्षानिदेशालयस्य स्वकीयं भूमिभवनं भवेत्, सर्वकार्यं एकस्मात् स्थानात् सुचारुतया चालयितुं शक्यते।

वेतनाभावे संस्कृतनिदेशालये हरिद्वारे संस्कृतशिक्षकाणां विरोधप्रदर्शनं पूर्वमपि सञ्जातं। संस्कृतविद्यालयेषु बहुवर्षेभ्यः कार्यं कुर्वन्तः प्रबन्धकशिक्षका: वेतनरहिता: प्रायश: भवन्ति।
बहव: संस्कृतशिक्षकाः मानदेयसूचिकातः मुख्यमन्त्रिण: घोषणानन्तरम् अपि बहिः सन्ति । संस्कृतविद्यालयेषु नियुक्तिप्रक्रिया च नवपदरचना समाप्तिप्राय: दृश्यते। महाविद्यालयेषु शिक्षकाणां मानकीकरणं विश्वविद्यालयानुदानायोगानुसारेण योग्यतायां यथावत् एव। उत्तराखण्डे द्वितीयराजभाषाया: प्रशंसाकर्ता एव सर्वकार: कार्यकर्ता न। संस्कृतिरूपेण देवभूमौ नेतार: देवस्थानै: चतुर्धामत: केवलं धनार्जनेच्छुका: सन्ति। सर्वकारस्य उचितयोजनाभावे संस्कृतं देवभूमौ दुखदस्स्थितौ

रविवासरे २०२३ तमस्य वर्षस्य मे-मासस्य २१ दिनाङ्के संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घस्य अध्यक्षस्य डॉ.कुलदीपचन्द्रपन्तस्य अध्यक्षतायां सभा आयोजिता। सभायां संस्कृतशिक्षायाः समस्यानां विषये विशेषमन्थनं सञ्जातं । प्रबन्धनशिक्षकसङ्घस्य प्रदेशमहामन्त्री डॉ. नवीनचन्द्रपन्तः अवदत् यत् संस्कृतशिक्षायाः स्वकीया भूमिः भवनं च नास्ति इति चिन्ताजनकं दुर्भाग्यं च। राज्यसर्वकारः द्वितीयराजभाषायाः प्रचारस्य रक्षणस्य च विषये निरन्तरं वदति, परन्तु भूमौ सर्वदा शून्यं दृश्यते । बेनीप्रसादमहोदयः अवदत् यत् यावत् संस्कृतशिक्षायाः स्वकीया भूमिः भवनं च न भवति तावत् उत्तराखण्डसंस्कृताकादमीभवनात् सर्वप्रतिष्ठानानि केवलं हरिद्वारतः एव संचालितानि भवेयुः, एतत् संस्कृतस्य हिताय भविष्यति। डॉ. शिवानीविद्यालंकरः अवदत् यत् संस्कृतशिक्षकाणां वेतनं ३ मासात् न प्राप्यते तथा च सर्वकारः अद्यापि तस्य विषये गम्भीरः नास्ति, अतः शीघ्रमेव वेतनं दातव्यम्। हेमन्ततिवारी उक्तवान् यत् संस्कृतशिक्षासंस्थाः स्वगौरवस्य कृते युद्धं कुर्वन्ति, अनेकेषां जनानां तेषु दुर्दृष्टिः अस्ति अतः सर्वकारेण हस्तक्षेपः करणीयः, संस्कृतसंस्थानां संरक्षणे च बलं दातव्यम्। सभायाः अध्यक्षतां कुर्वन् डॉ. कुलदीपपन्तः अवदत् यत् संस्कृतशिक्षानिदेशालयस्य भूमिभवनस्य च परिषदः च तत्कालं समाधानं प्राप्तुं शिक्षामन्त्रीं, संस्कृतशिक्षासचिवं च तथा च संस्कृतनिदेशकं च मिलित्वा प्रयत्नाः क्रियन्ते । शिक्षाया: उन्नयने विद्वद्भि: स्वविचारा: सभायां प्रकटीकृता: ।

अवसरेस्मिन् डॉ. बलदेवचमोली, डॉ. नारायणपंडित:, डॉ. राजेन्द्रप्रसादगोनियाल:, भास्करशर्मा, दिवाकरगौड:, चूड़ामणि परगांई आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button