संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

संस्कृतसहायकनिदेशकेन डॉ.चण्डीप्रसादघिल्डियालेन सीएनआई-बालिका-इण्टर-कॉलेज इत्यस्य निरीक्षणं कृतं

देहरादून । संस्कृतसहायकनिदेशकः चण्डीप्रसादघिल्डियालः अद्य राजपुरमार्गे स्थितस्य CNI Girls Inter College इत्यस्य आश्चर्यजनकं निरीक्षणं कृतवान्, सः प्रातः ९:०० वादने विद्यालयं प्राप्य ज्ञातुम् इच्छति स्म यत् द्वितीराजभाषाया: संस्कृतस्य च प्रवेशस्य व्यवस्था का, प्रवेशशुल्कस्य एनसीईआरटीपुस्तकानां च का व्यवस्था।

प्रधानाध्यापिका वी.मार्टिनमहोदया अवदत् यत् केन्द्रराज्यसर्वकारस्य मार्गदर्शिकानुसारं द्वितीया राजभाषा संस्कृतं अष्टमश्रेणीपर्यन्तं अनिवार्यतया पाठ्यते, संस्कृतभाषा तु नवमतः द्वादशपर्यन्तं वैकल्पिकविषयरूपेण पाठ्यते, तदर्थम् श्रीमती के. गोयल: एलटीग्रेड् मध्ये कार्यं करोति तथा मेजर-श्रीमती-ए.गुप्ता व्याख्यातासंवर्गे कार्यं करोति, व्याख्याता संस्कृतविद्यालये एनसीसीवरिष्ठाधिकारी अपि अस्ति, अतः मेजर इति उपाधिः प्राप्ता अस्ति।

प्रधानाचार्या सूचितवती यत् सम्प्रति विद्यालये ६ कक्षातः १२ पर्यन्तं ३५० बालिकाछात्राः अध्ययनं कुर्वन्ति, यत्र ७० बालिकाछात्राः संस्कृतविषयं पठन्ति, बालिकाछात्राः विभागेन आयोजितेषु विविधसाहित्यसंस्कृतिसम्बद्धप्रतियोगितासु अपि भागं गृह्णन्ति काले काले ।

सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अपि विद्यालयस्य व्यवस्थायां मध्याह्नभोजनव्यवस्थां अवलोकितवान्, यस्मिन् अक्षयपत्रात् बालकानां कृते व्यवस्थितरूपेण भोजनं वितरितं भवति स्म, विद्यालये शिक्षणकार्यं अन्यं च कार्याणि आसन् तत्सन्तोषजनकं लब्धम् ।

सम्पर्कं कृत्वा सहायकनिदेशकेन उक्तं यत् चर्चस्य नियमानुसारं “मैरी लुईस् ब्राउनिंग् मृगः” इत्यनेन १८५९ तमे वर्षे अयं विद्यालयः स्थापितः, डॉ. घिल्डियालः अवदत् यत् २०१३ तमे वर्षे संस्कृतछात्रस्पर्धानां संयोजकः सन् अस्मिन् विद्यालये , सः मण्डलपुरस्कारं प्राप्तवान् । अत्र संस्कृतस्तरस्पर्धाः सञ्चालिताः भवन्ति, क्रिश्चियन-अल्पसंख्यकसंस्थात्वेऽपि अस्मिन् विद्यालये द्वितीयराजभाषासंस्कृतस्य औपचारिकशिक्षणं सन्तोषजनकरूपेण क्रियते।

अवसरेत्र प्रवक्ता श्रीमती आर.एम.सिंह:, श्रीमती एस.सिंह:, सहायकाध्यापिका श्रीमती जी.दिलावर:, श्रीमती एल.सिलवान: आदय: उपस्थिता: आसन्।

विद्यालयस्य कर्मचारिणां सभां गृहीत्वा सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अवदत् यत् भारतस्य प्रतिष्ठायाः मूलं संस्कृतिः अस्ति, दीर्घकालं यावत् आहत्य इतिहासः पाठ्यमानस्य कारणेन वयं बालकेषु यत् देशभक्तिभावं प्रवर्तयितुं न शक्तवन्तः, तत्शिक्षानीतिः २०२० राष्ट्रस्य प्राचीनगौरवस्य सांस्कृतिकविरासतां च ज्ञानं दत्त्वा क्रियते, यस्य अनुसरणं सर्वेषां कृते आवश्यकम् अस्ति।

विद्यालयस्य शिक्षण-अध्ययन-व्यवस्था, विद्यालयस्य अनुशासनं, स्वच्छता, पाकशाला-उद्यानं च अनुकरणीयं वर्णयन् प्रधानाचार्या विद्यालयपरिवारेण सह नूतनशिक्षासत्रस्य शुभकामनाम् अयच्छत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button