संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
धार्मिकमनोरंजनलाइफस्टाइल

बरसानानगरस्य दण्डमारहोलिका प्रारभत्

फाल्गुनमासस्य शुक्लपक्षस्य नवमे दिने बरसानायां लठमारहोली आचर्यते । आख्यायिकानुसारं लठमारहोली द्वापरयुगात् आरब्धा

बरसानानगरस्य प्रसिद्धा दण्डमारहोलिका वृजक्षेत्रे विजानन्ति सर्वे । मंगलवासरादारभ्य नन्दग्रामस्य दण्डप्रहारका: होलिकाक्रीडां कर्तुं बरसानाम् आगच्छन्ति । अत्र स्त्रियः (हुरियारिन्) वर्णैः, गुलालैः, मिष्टान्नैः, यष्टिभिः च स्वागतं कुर्वन्ति । भारते विभिन्नाः प्रकाराः तीजपर्वः आचर्यन्ते । एतेषु उत्सवेषु एक: होली-उत्सवः अस्ति । अयं उत्सवः देशे सर्वत्र महता उल्लासेन आचर्यते । परन्तु कृष्णनगरे होली-उत्सवः भिन्नरूपेण आचर्यते । पुष्पहोलीतः आरभ्य अयं उत्सवः वर्णहोलिना समाप्तः भवति ।

राधा-कृष्णं प्रेमस्य प्रतीकं मन्यमानः अयं उत्सवः सम्पूर्णे विश्वे प्रसिद्धः अस्ति । देशविदेशेभ्यः जनाः तत् द्रष्टुं मथुरां, बरसानानगरं प्राप्नुवन्ति । अस्मिन् होली-उत्सवे एकस्मिन् दिने लठ्मारः इति होली-क्रीडां करोति । अस्मिन् दिने स्त्रियः पुरुषेषु यष्टीनां वर्षणं कुर्वन्ति, सर्वे च सुखेन संस्कारं कुर्वन्ति। बरसाना के लठमार होली कदा आचर्यते तस्य पृष्ठतः का परम्परा अस्ति इति ज्ञातव्यम्।

पञ्चाङ्गस्य अनुसारं फाल्गुनमासस्य शुक्लपक्षस्य नवमे दिने बरसानायां लठमारहोली आचर्यते । अत एव अस्मिन् वर्षे अयं उत्सवः फेब्रुवरी-मासस्य २८ दिनाङ्के मंगलवासरे आचर्यते।

आख्यायिकानुसारं लठमारहोली द्वापरयुगात् आरब्धा । नन्दग्रामस्य कृष्ण: मित्रैः सह राधारानी इत्यस्याः ग्रामं बरसानां गच्छति स्म । अपरपक्षे राधाराणी गोपीजनाः च श्रीकृष्णस्य मित्राणां च दुष्टैः व्याकुलाः भूत्वा पाठं पाठयितुं दण्डवृष्टिं कुर्वन्ति स्म । एतादृशे सति कृष्ण: तस्य मित्रैः सह कवचस्य उपयोगेन आत्मनः उद्धारः भवति । इयं परम्परा कथं शनैः शनैः आरब्धा, या बरसानायां हर्षोल्लासेन आचर्यते। उल्लेखनीयं यत् बरसाना-नन्दग्रामस्य-नगरस्य जनानां मध्ये लठमार-होली-क्रीडा भवति । लठमारहोलीतः एकदिनपूर्वं फाग् आमन्त्रितः आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button