संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

अवधानकला भारतीयशिक्षाया: भाग: भवेत् – “अष्टावधानी डॉ.आर.गणेश:”

प्रो.वरखेडी इत्यनेन उक्तं यत् अस्मात् स्पष्टं भवति यत् संस्कृतशास्त्रेषु सृजनशीलता, रागः च कथं जीवति?

नईदिल्ली। CSU ।अजयकुमारमिश्र:।

डॉ. आर.अष्टावधानस्य भव्यं बौद्धिकप्रदर्शनं गणेशेन तस्य पत्नीद्वारा च आयोजितम् । ज्ञातव्यं यत् अष्टावधानं संस्कृतसाहित्यस्य अद्भुतः शास्त्रप्रयोगः, यः शास्त्रीयकाव्ये, तात्कालिकश्लोकेषु च समाहितेन शास्त्रपुरुषेण मनमोहककलाद्वारा क्रियते। अस्मिन् अष्टौ प्रश्नकर्तारः (पृच्छकाः) सन्ति ये आधानीं (प्रधानशास्त्रपुरुषं) रचनां कर्तुं आह्वानं कुर्वन्ति ।
अवधानस्य प्राथमिकार्थः तीव्रः शक्तिशाली च एकाग्रता, अवधानः च भारतीयविज्ञानस्य शास्त्रपुरुषः यस्य अलौकिकरचना एकाग्रताशक्तिः च भवति यत् शास्त्रपुरुषः (निष्पादकः) लेखनीकर्गदसहायं विना स्वसमूहे पृष्टुं शक्नोति।सः तत्क्षणमेव पृष्टानां सर्वेषां प्रश्नानाम् उत्तरं सम्बन्धितश्लोकेषु रागेषु च रचयति। अष्टावधानं चतुर्भिः पदैः प्रगच्छति। कलाकारः प्रत्येकस्मिन् क्रमे श्लोकस्य एकं पदं रचयति, घटनायाः अन्ते सः सम्पूर्णं काव्यं पठति, तस्य अर्थं च व्याख्यायते । डॉ. गणेशः अस्य अष्टावधानस्य शास्त्रपुरुषत्वेन स्वस्य अष्टावपि प्रश्नानाम् उत्तराणि स्वस्य नवीनसंस्कृतरचनया गीतप्रतिभया च अद्भुतरीत्या अष्टानां प्रश्नानां तृप्तिम् अकरोत् । डॉ. सूर्यहेवर:, अर्जुनभारद्वाज:, सुधीरकृष्णस्वामी, एच. ए. वासुकी, शशिकिरण:, कश्यप-एन.नायक:, डॉ जी-एस-राघवेन्द्रः रामकृष्ण: पी. आवश्यकश्लोकैः रागैः च स्थले एव सर्वेषां प्रश्नानाम् उत्तरं दत्तवन्त: येन प्रेक्षकाः मंत्रमुग्धाः अभवन्।

प्रो.वरखेडी इत्यनेन उक्तं यत् अस्मात् स्पष्टं भवति यत् संस्कृतशास्त्रेषु सृजनशीलता, रागः च कथं जीवति? अष्टावधानी डॉ. गणेशः अपि उक्तवान् यत् भारतीयशिक्षायाः ध्यानं महत्त्वपूर्णं भागं भवेत्।

ज्ञातव्यं यत् डॉ. गणेशस्य मञ्चे अस्मिन् शास्त्रचर्चायां सुप्रसिद्धाः संगणकविद्वांसः संगणककार्यकर्तारः अपि सम्मिलिताः आसन् । लब्धप्रतिष्ठा अवधानी डॉ. गणेशः स्वयं अभियांत्रिकीक्षेत्रेण सह सम्बद्धः अस्ति, तथापि तस्य संस्कृतस्य प्रकारस्य अलौकिकः अकल्पनीयः च स्मृतिशक्तिः अस्ति ।
डा. गणेश: स्वस्य अद्भुतकार्यक्रमस्य पूर्वत: उद्घाटनसत्रावदाने तथा अस्य स्वरूपे विस्तृतविमर्शं कुर्वन् प्रोक्तं यत् अस्यां भावयित्रीविद्याया: अधिकमहत्त्वं भवति च प्रदर्शनकर्ता सभाकविरुपेण सम्मानित: भवति न तु गृहकविरुपेण । डॉ. गणेशः अग्रे उक्तवान् यत् वेदाः सर्वेषां ज्ञानानां स्रोता: सन्ति। अत एव वेदेषु अपि अनेके महत्त्वपूर्णाः सन्दर्भाः प्राप्यन्ते ।
कुलपतिः प्रो.श्रीनिवासवरखेडी इत्यनेन उक्तं यत् डॉ. गणेशः तस्य गणः च संस्कृतशास्त्राणि, भारतीयशास्त्राणि, संगीतं, समकालीनसाहित्यसृष्टिपरम्परां च प्रभावीरूपेण प्रदर्शितवन्तः तथा च डॉ. गणेशः अष्टावधानस्य शतावधानस्य च दर्शनं आध्यात्मिकता च स्वयमेव दृढपरिभाषा इति मन्यते।
आईजीएनसीए-दिल्ली इत्यस्य सदस्यसचिवः सच्चिदानन्दजोशीमहोदयः अवदत् यत् एतादृशाः ध्यानाः भारतीयज्ञानपरम्परायाः स्थापनायां महत्त्वपूर्णां भूमिकां निर्वहन्ति। भारतसर्वकारस्य शिक्षामन्त्रालयस्य AICTE इत्यस्य IKS विभागस्य राष्ट्रियसमन्वयकः प्रो गन्टी एस मूर्तिः अपि अस्य आयोजनस्य आयोजनार्थं स्वस्य प्रसन्नतां प्रकटितवान् अस्ति ।

प्रो. दीप्तित्रिपाठी, अध्यक्षः IASS इत्यनया उक्तं यत् सुप्रसिद्धः अष्टावधानी डॉ. गणेशः तस्य गणः च भारतीयशास्त्रपरम्परायाः जीविताः प्रतीकाः सन्ति, ये सर्वत्र भारतीयशिक्षणस्य कलानां च वैभवस्य रक्षणं कुर्वन्ति। अवधानी गणः अपि कुलपतिः प्रो.वरखेडी इत्यनेन मञ्चे विद्वांसः च सम्मानिता: । अस्मिन् कार्यक्रमे प्रो.संपादानन्दमिश्रस्य अतिरिक्तं अनेके प्रख्यातविद्वांसः पी.एच.डी.संशोधकाः च उपस्थिताः आसन्।
कार्यक्रमस्य संचालनं आचार्य: मधुकेश्वरभट्टः कार्यक्रमप्रकाशनविभागस्य निदेशकः CSU, दिल्लीत: कृतवान् तथा च डॉ. गणेशस्य कलाविशेषज्ञः श्री शशिकिरण बी.एन. अष्टावधानपरिचयं दत्तवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button